Risible Sanskrit Meaning
हास्य
Definition
मनोरञ्जकं कार्यं वार्ता वा।
यं जनाः हसन्ति।
हसनक्रिया।
यः जनान् स्वकर्मणा स्ववचनैः वा हासयति।
साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।
उपहासस्य योग्यम्।
Example
हास्यं काव्यं श्रुत्वा जनाः प्रहसन्ति।
तस्य हास्यः मोहकः अस्ति।
आवुत्तः अतीव वैहासिकः अस्ति।
हास्यस्य स्थायीभावः हासः अस्ति।
ते तस्य उपहासास्पदानां प्रवृत्तीनां कृते एव प्रसिद्धः।
Esthetic in SanskritRooster in SanskritIntellectual in SanskritRun-in in SanskritDemented in SanskritUgly in SanskritInk in SanskritSimulate in SanskritGautama Buddha in SanskritSurgical Operation in SanskritUndress in SanskritLight in SanskritFriend in SanskritNitre in SanskritDeadly in SanskritNominative in SanskritGreen in SanskritLav in SanskritKingdom in SanskritBattle Plan in Sanskrit