Rising Sanskrit Meaning
अभ्युत्थानम्, आरोहक, आरोहिन, उत्थानम्, उत्थितिः, द्रोहः, समुत्थानम्
Definition
ऊर्ध्वगमनस्य कार्यं भावो वा।
यः उन्नतिं करोति।
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
यः अश्वादिषु आरुढः।
शासनस्य नाशं हानिम् वा उद्देश्य कृतः उपद्रवः।
वर्धनस्य क्रिया।
यः अतिरोहति।
यः आरोहति।
Example
अकबरस्य समये मुघलवंशस्य उत्थितिः परमकटौ आसीत्।
भारतदेशः प्रगतिशीलः देशः।
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
युद्धे नैके आरोहकाः वीरगतिं प्राप्तवन्तः।
मङ्गलपाण्डेमहोदयस्य आङ्गलशासकानां विरुद्धः कृतः द्रोहः बलशाली आसीत्।
रोहकाणां कृते प्रतिस्थाने परिवासाः निर्मिताः।
यः अस्य आरोहकस्य दलस्य
Lustre in SanskritProud in SanskritHigh Water in SanskritMeshwork in SanskritSelf-contained in SanskritOld Line State in SanskritCracking in SanskritUndecided in SanskritSupposition in SanskritEntering in SanskritHoof in SanskritPowerful in SanskritDestroy in SanskritCome Along in SanskritEmigration in SanskritPloughshare in SanskritDistill in SanskritResoluteness in SanskritFlooring in SanskritPatient in Sanskrit