Risque Sanskrit Meaning
कामुक
Definition
यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
मनसाः आवेगान् तीव्रान् कुर्वाणः।
यद् कथनीयं नास्ति।
न अच्छः।
यद् रूपि नास्ति।
यद् कामपूर्णम् अस्ति।
येन लज्जा उत्पद्यते।
यस्य रूपम् अपकृष्टम्।
यस्यां संकटम् अस्ति।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
यस्य व्यवहारः
Example
त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
नेतुः उत्तेजकेन भाषणेन नगरे जनयुद्धं कारितम्।
मम केचित् अनुभवाः अवाच्याः।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
तस्य कामुका वार्ता मह्यं न रोचते।
स्त्रीधनस्य अर्वाचीनं स्वरूपं समाजस्य प्रति
Clever in SanskritSorrow in SanskritBelch in SanskritSweetness in SanskritBecharm in SanskritBring Down in SanskritTake Care in SanskritLazy in SanskritAdoptive in SanskritUnhurriedness in SanskritBreath in SanskritGambler in SanskritDelay in SanskritResolution in SanskritBeauty in SanskritProvoke in SanskritSlender in SanskritNumberless in SanskritGoing in SanskritGame Equipment in Sanskrit