Rite Sanskrit Meaning
सावित्री-संस्कारः
Definition
हिन्दूधर्मम् अनुसृत्य मनुष्यस्य शुद्ध्यर्थे उन्नत्यर्थे च करणीयानि विशिष्टानि कृत्यानि।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
कार्यादीनां विधिः।
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।
Example
हिन्दूधर्मे संस्कारस्य अतीव महत्त्वम् अस्ति।
कार्यस्य अस्य शोधनम् आवश्यकम्।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
एतया रीत्या कृतेन कार्येण अग्रे समस्या भविष्यति।
कूपस्य जले रक्तभेषजं संमिश्र्य तस्य परिष्करणं कृतम्। /"" पुनः पुनः पर
Sprout in SanskritWallow in SanskritImpeding in SanskritUnbodied in SanskritPart in SanskritAutocratic in SanskritIntensity in SanskritTime To Come in SanskritTake Back in SanskritMahabharatam in SanskritMoon Ray in SanskritWell-favoured in SanskritChest in SanskritScrutinise in SanskritSex in SanskritSufi in SanskritSkin Condition in SanskritBurnished in SanskritCharmed in SanskritLament in Sanskrit