Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ritual Sanskrit Meaning

आहुतिः, वषट्कारः, सावित्री-संस्कारः, होमः

Definition

धर्मसम्बन्धीकार्यम्।
हिन्दूधर्मम् अनुसृत्य मनुष्यस्य शुद्ध्यर्थे उन्नत्यर्थे च करणीयानि विशिष्टानि कृत्यानि।
शुभादृष्टप्रतिपादकक्रिया।
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।

कार्यस्य आरम्भः।
फलेच्छया कृता देवपूजा।
नियमानुसारं कस्यापि कार्यस्य निर्वहणम्।

Example

महात्मानः धर्मकर्मणि व्यग्राः।
हिन्दूधर्मे संस्कारस्य अतीव महत्त्वम् अस्ति।
अहिंसा परमो धर्मः।
कार्यस्य अस्य शोधनम् आवश्यकम्।
कूपस्य जले रक्तभेषजं संमिश्र्य तस्य परिष्करणं कृतम्। /"" पुनः पुनः परिष्करणं कृत्वा एव कार्यं सिध्यति।

अस्य कार्यस्य अनुष्ठानं कः करो