River Sanskrit Meaning
मालिनी
Definition
धान्य-विशेषः, माषस्य कपोतवर्णीयाक्षयुक्तकृष्णफलानि कुट्टयित्वा आस्फुटीकृत्य च चणकाः भक्ष्यन्ते आयुर्वेदे अस्य गुणविशेषाः स्निग्धत्व-बहुमलकरत्व-शोषणत्व-श्लेष्मकारित्वादयः निर्दिष्टाः झटिति रक्त-पित्त-प्रकोपणत्वम्।
सस्य-विशेषः, यस्य बीजरूपाः कषायाः यावानलाः भोजने उपयुज्यन्ते।
जलस्य सः प्रवाहः यः पर्वतात् आरभ्य विशिष्टमा
Example
श्रम-सुखवद्भिः नरैः माषाः नित्यं सेवनीयाः इति बहुभिः मन्यते
पर्वतप्रदेशे पाषाणसिकतादिषु नदी मार्गम् आक्रमति ।/ पाणिनेः न नदी गङ्गा यमुना न नदी स्थली।
यात्रिजनाः न्यग्रोधस्य छायायां श्राम्यन्ति।
नन्दिकेश्वरः शिवस्य द्वारपालः अस्ति।
धातुपुष्पिका उन्नता सुन्दरा च भवति।
Wasting in SanskritLower Status in SanskritBooze in SanskritPushover in SanskritHonest in SanskritOrange Tree in SanskritHealthy in SanskritMaterial in SanskritSure in SanskritDistance in SanskritSixteen in SanskritHiss in SanskritLac in SanskritBlind in SanskritHappy in SanskritNutmeg in SanskritFlood Tide in SanskritRailroad in SanskritSeveralty in SanskritStruggle in Sanskrit