Road Sanskrit Meaning
अध्वा, अयनम्, उपनिष्क्रमणम्, एकपदी, एकपाद्, खुल्लमः, तरः, पथः, पदविः, पदवी, पद्धतिः, पद्धती, पद्या, पद्वः, पद्वा, पन्थाः, पित्सलम्, प्रपाथः, माचः, माठः, माठ्यः, मार्गः, वर्त्तनम्, वर्त्तनिः, वर्त्तनी, वर्त्म, वर्त्मनिः, वर्त्मनी, वीथिः, शरणिः, सञ्चरः, सरणिः, सरणी, सृतिः
Definition
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
गमनागमनस्य बृहत् पथः।
Example
मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।
एषः मार्गः दिल्लीं प्रति गच्छति।
Copper in SanskritGive The Axe in SanskritBreak Away in SanskritContumely in SanskritSatyagraha in SanskritWoman in SanskritIndependent in SanskritPanthera Leo in SanskritBeam in SanskritHatful in SanskritDeject in SanskritHunter in SanskritEncyclopaedia in SanskritWasting in SanskritDistant in SanskritInvisibility in SanskritDolourous in SanskritNatality in SanskritVajra in SanskritToothless in Sanskrit