Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Roar Sanskrit Meaning

अभिगर्ज्, गज्, गर्जनम्, गर्ज्, नर्द्, परिगर्ज्, रट्, रस्, रुस विरु, वाश्, विनर्द्, संरु, स्तन्, हम्भाय, हुङ्कारं कृ, हुङ्कृ, हूङ्कृ

Definition

भीषयितुं कृतः उग्रः शब्दः।
कस्यापि भयङ्करस्य प्राणिनः उच्चस्वरयुक्तः नादः।
अभिष्टनक्रिया।
क्रोधवशात् उच्चैः आक्रोशनानुकूलः व्यापारः।
कस्यचन वस्तुनः शब्दनानुकूलः व्यापारः।
पक्षिणां शब्दनानुकूलः व्यापारः।
मेघानाम् उच्चैः शब्दनानुकूलः व्यापारः।

Example

किञ्चित् कालं प्राक् एव सिंहः बहु अगर्जत्।
भीमसेनस्य गर्जनं श्रुत्वा कौरवाः भीताः।
व्याघ्रस्य गर्जनं श्रुत्वा जनाः पलायन्।
मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्षा अवर्षत्।
ननु गृहे एव नर्दसि बहिः मौनं धारयसि।
रात्र