Roaring Sanskrit Meaning
कर्णभेदिन्, गर्जनम्
Definition
वेदनोपहतत्वाद् आगतः दीर्घनादः।
दुःखवेदनादिभिः कृतस्य विलपनस्य क्रिया।
भीषयितुं कृतः उग्रः शब्दः।
कस्यापि भयङ्करस्य प्राणिनः उच्चस्वरयुक्तः नादः।
अभिष्टनक्रिया।
अतीव उच्चैः।(ध्वनि)
उच्चैः प्रयुक्तः स्वरः।
यद् ज्वलति ।
Example
वृद्धस्य चीत्कारं श्रुत्वा मम हृदयम् विदारितम्।
तस्य आक्रोशं श्रुत्वा विपदम् आशङ्कते मे मनः।
भीमसेनस्य गर्जनं श्रुत्वा कौरवाः भीताः।
व्याघ्रस्य गर्जनं श्रुत्वा जनाः पलायन्।
मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्षा अवर्षत्।
नगरे मार्गेषु यानानां कर्णभेदी ध्वनिः पीडयति।
सा दीप्ते अङ्गारे चलति ।
Split Up in SanskritAccused in SanskritFruitlessly in SanskritOffice Staff in SanskritClove in SanskritGentle in SanskritExporter in SanskritSheen in SanskritLicense in SanskritWan in SanskritSubject in SanskritDebility in SanskritHg in SanskritNanny-goat in SanskritTake Out in SanskritBooze in SanskritLink Up in SanskritSiva in SanskritPursue in SanskritFrightening in Sanskrit