Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Roaring Sanskrit Meaning

कर्णभेदिन्, गर्जनम्

Definition

वेदनोपहतत्वाद् आगतः दीर्घनादः।
दुःखवेदनादिभिः कृतस्य विलपनस्य क्रिया।
भीषयितुं कृतः उग्रः शब्दः।
कस्यापि भयङ्करस्य प्राणिनः उच्चस्वरयुक्तः नादः।
अभिष्टनक्रिया।
अतीव उच्चैः।(ध्वनि)
उच्चैः प्रयुक्तः स्वरः।
यद् ज्वलति ।

Example

वृद्धस्य चीत्कारं श्रुत्वा मम हृदयम् विदारितम्।
तस्य आक्रोशं श्रुत्वा विपदम् आशङ्कते मे मनः।
भीमसेनस्य गर्जनं श्रुत्वा कौरवाः भीताः।
व्याघ्रस्य गर्जनं श्रुत्वा जनाः पलायन्।
मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्षा अवर्षत्।
नगरे मार्गेषु यानानां कर्णभेदी ध्वनिः पीडयति।
सा दीप्ते अङ्गारे चलति ।