Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rob Sanskrit Meaning

अपहृ, चोरय, निर्लुण्ठ्, मुष्, लुण्ट्, लुण्ठ्, विलुण्ट्, हृ

Definition

कस्माद् अपि बलपूर्वकं ग्रहणात्मकः व्यापारः।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
अपहारस्य क्रिया भावः वा।
बलात् अपहरणानुकूलः व्यापारः।
नियतमूल्यात् अधिकमूल्यस्वीकरणानुकूलः व्यापारः।

Example

दस्यवः यात्रीणां सर्वाम् अपि यात्रासामग्रीम् अपाहरन्।
सः जनान् नित्यं वञ्चति।
उत्तमर्णस्य गृहे लुण्ठनं कृत्वा चोराः सुलभतया अगच्छन्।
मूर्तिकारः मूर्तिं रचयितुम् अश्मनः छिनत्ति।
अस्मिन् मार्गे चौराः पथिकान् लुण्ठ्यन्ति।
इदानीं बालकान् पाठशालायां प्रवेशयितुम् अनुदानस्य मिषेण शिक्षणसंस्थाः धनम् अप