Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rock Sanskrit Meaning

टङ्कः, टङ्कम्, पाषाणशिला, प्लु, विह्वल्, वेल्ल्, शिलाखण्डः

Definition

शीतेन वा अन्यकारणेन शरीरस्य कम्पनानुकूलः व्यापारः।
पृथ्वीस्तरीयः कठोरपिण्डः यः वालुकादिभिः कठोरद्रव्यैः निर्मितः अस्ति।
स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
अलघुपलस्य लघु चर्पटः खण्डः।

एकदिक्तः अपरदिक्पर्यन्तं हिन्दोलकर्मकविचलनप्रेरणानुकूलः व्यापारः।

Example

शीतेन सः आहृष्यति।
मूर्तिकारः शिलायाः मूर्तिं निर्माति।
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
पाषाणशिलायाः भ्रंशात् पुरुषद्वयः हतः।

सीता गीतां हिन्दोलम् आरोप्य दोलायते।
पर्णानि वेल्लन्ति।