Rocky Sanskrit Meaning
अश्मन्वत्, अश्मवत्, आश्म, आश्मन, आश्मिक, औपल, चित्रग्रावन्, दार्षद, दृषद्वत, शिलेय, शैलेय, शैल्य
Definition
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
खनिजलवणम्।
दोलां करोति इति, दोलनविशष्टः
पर्वतजः कृष्णवर्णीयः पौष्टिकः उपधातुविशेषः यः औषधरूपेण उपयुज्यते।
अश्मना युक्तम् किमपि।
सुगन्धिता वनस्पतिः।
Example
सिन्धुजस्य उपयोगः पाचक- चूर्णार्थं क्रियते।
दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम्। रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते।। [उत्कलखण्डम्]
वैद्यः तस्मै शिलाजतुं दत्तवान्।
अश्मन्वान् मार्गः अस्ति तस्मिन् देवालयं प्रति।
सः स्थविरम् उन्मूलयति।
Train in SanskritErudition in SanskritAfterward in SanskritIrregularity in SanskritAnger in SanskritAddition in SanskritHippopotamus Amphibius in SanskritShoot A Line in SanskritWaste in SanskritRun in SanskritOptic in SanskritResurgence in SanskritKnee in SanskritCommunications Protocol in SanskritReed Organ in SanskritLasting in SanskritFresh in SanskritForce in SanskritOptimism in SanskritTwenty-four Hour Period in Sanskrit