Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rod Sanskrit Meaning

क्ष्वेडः, दण्डः, शलाका

Definition

धात्वादिभिः विनिर्मितः यष्टिः।
धातोः काष्ठस्य वा दीर्घः खण्डः।
कस्यापि वृक्षस्य क्षामा शाखा।
क्षुपविशेषः अस्य गुणाः अम्लत्व-कषायत्व-शीतत्वादयः।
गमनसमये हस्ते गृह्यमाणा शलाका।
पीरस्य यवनचैत्ये स्थाप्यमानं काष्ठम्।
वृक्षस्य दीर्घं सुपेशं काष्ठम् ।

Example

तेन हस्तेन शलाका वक्रीकृता।
एषः दण्डः अयोमलयुक्तः।
श्यामस्य गृहपाठः न सम्पूर्णः जातः अतः गुरुः तं वेत्रेण ताडयति।
मोहनस्य प्राङ्गणे वंशाः सन्ति।
मातामही दण्डं गृहीत्वा गच्छति।
तेन यवनचैत्ये दण्डः अर्पितः।