Rod Sanskrit Meaning
क्ष्वेडः, दण्डः, शलाका
Definition
धात्वादिभिः विनिर्मितः यष्टिः।
धातोः काष्ठस्य वा दीर्घः खण्डः।
कस्यापि वृक्षस्य क्षामा शाखा।
क्षुपविशेषः अस्य गुणाः अम्लत्व-कषायत्व-शीतत्वादयः।
गमनसमये हस्ते गृह्यमाणा शलाका।
पीरस्य यवनचैत्ये स्थाप्यमानं काष्ठम्।
वृक्षस्य दीर्घं सुपेशं काष्ठम् ।
Example
तेन हस्तेन शलाका वक्रीकृता।
एषः दण्डः अयोमलयुक्तः।
श्यामस्य गृहपाठः न सम्पूर्णः जातः अतः गुरुः तं वेत्रेण ताडयति।
मोहनस्य प्राङ्गणे वंशाः सन्ति।
मातामही दण्डं गृहीत्वा गच्छति।
तेन यवनचैत्ये दण्डः अर्पितः।
Lustrous in SanskritTrain in SanskritFeather in SanskritPuffy in SanskritAg in SanskritDelineation in SanskritClear in SanskritTautness in SanskritHead Of Hair in SanskritApplied Scientist in SanskritResidential in SanskritShininess in SanskritSlow in SanskritDiminish in SanskritLot in SanskritMouse in SanskritPistil in SanskritPush in SanskritSweet Potato Vine in SanskritEndeavor in Sanskrit