Role Sanskrit Meaning
कर्म, भूमिका
Definition
ग्रन्थारम्भे वर्तमानः सः भागः यस्मिन् ग्रन्थस्य विषयादि विज्ञाप्यते।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
वेशान्तरपरिग्रहः
विशिष्टायां परिस्थितौ कस्यापि मनुष्यस्य कार्यम्।
Example
अस्य ग्रन्थस्य आमुखं सविमर्शं लिखितम्।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
कस्यापि विवाहे मातापित्रोः कर्म महत्वपूर्णं भवति।
Physics in SanskritPose in SanskritConsecrated in SanskritRed-hot in SanskritLiving in SanskritTwo-year in SanskritFear in SanskritPennsylvania in SanskritTympani in SanskritWarrior in SanskritFreeze Out in SanskritTruth in SanskritPreparation in SanskritCode in SanskritPar in SanskritTout in SanskritStory in SanskritWoollen in SanskritBeautify in SanskritProhibit in Sanskrit