Roll Sanskrit Meaning
ध्वनिः, नादः, निर्घोषः, प्रकम्प्, प्रचल्, प्रलुठ्, महाध्वनिः, रवः, विचल्, व्यध्
Definition
विषयस्य मुख्यविन्दुनां क्रमशः रचनायाः सूचना।
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
आवरणपूर्वकः व्यापारः यस्मिन् किम् अपि वस्तु केन अपि वेष्टनेन समासज्यते।
ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।
पिण्डसदृशम् वर्तुलाकारं वस्तु।
नारिकेलफलस्य
Example
तेन क्रीतानां वस्तूनां सूचिः कृता।
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
मिष्टान्नस्य कच्छपुटं वेष्टय।
अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।
सः नैवेद्याय नारिकेलगर्भं क्रीणाति।
मानवानां कृते रणगोलः हानीकारकः।
सः पुस्तिकायां वर्तुलम् आलेख
Turmeric in SanskritNortheast in SanskritAcquire in SanskritDrive Out in SanskritMove in SanskritPrivateness in SanskritStruggle in SanskritReject in SanskritDust Devil in SanskritSixtieth in SanskritClarification in SanskritWaste Matter in SanskritSlender in SanskritHimalayan Cedar in SanskritGenial in SanskritSpiffy in SanskritCongruity in SanskritFirst in SanskritDescribe in SanskritShrill in Sanskrit