Roll Up Sanskrit Meaning
आहृ, उपसंहृ, ग्रह्, चि, संग्रह्, सङ्ग्रह्, संचि, सञ्चि
Definition
बीजपुटम् उद्भिद्य बीजात् प्रथमतृणस्य आरोहणानुकूलः व्यापारः।
शोभनानुकूलः व्यापारः।
अघनस्य घनताम् आपन्नानुकूलः व्यापारः।
परस्परसाहचर्येण व्यवहारानुकूलः व्यापारः।
कार्यविशेषस्य सानन्दं परिपूर्त्यनुकूलः व्यापारः।
एकस्मिन् स्थाने एकत्रीभवनानुकूलः व्यापारः।
क्रयविक्रयविषयकव्यवहारस्य निर्णयनानुकूलः व्यापारः।
Example
क्षेत्रे गोधूमाः अङ्कुरयन्ति।
एष वेशः बहु शोभते।
सर्नाणि हृदयास्थानि मङ्गलानि शुभानि च। ददाति चेप्सितान् लोके तेन सा सर्वमङ्गला॥ सङ्गमाद् गमनाद् गङ्गा लोके देवी विभाव्यते। यमस्य भगिनी जाता यमुना तेन सा मता॥
पर्वतेषु हिमं श्यायति।
इदानीं तौ सम्यक
Inanimateness in SanskritHg in SanskritMartial in SanskritKinfolk in SanskritQuizzer in SanskritPestilence in SanskritNymphaea Stellata in SanskritEstablished in SanskritHome in SanskritLearning in SanskritBadly in SanskritCedrus Deodara in SanskritUndercurrent in SanskritObliging in SanskritDispute in SanskritMourning in SanskritPush Aside in SanskritSunniness in SanskritBully in SanskritHoney in Sanskrit