Rolling Sanskrit Meaning
ध्वनिः, ध्वनित, नादः, निर्घोषः, महाध्वनिः, रवः, स्वनित
Definition
यः ध्वनिरूपेण शब्दरूपेण वा प्रकटितः।
यस्मात् नादः निर्गतः।
कस्यापि शब्हवाक्यादेः गूढः आशयः ।
Example
अर्जुनस्य धनुषः टणत्कारः सर्वत्र ध्वनितः जातः ।
ध्वनितस्य पटहस्य ध्वनिः बहु दूरं यावत् अपि श्रुतः।
चतुर्थ्याः पङ्क्त्याः ध्वनितम् अर्थं कथयतु ।
Mulberry Fig in SanskritHeartache in SanskritTarget in SanskritChemistry Lab in SanskritLove in SanskritGautama in SanskritSwindle in SanskritBodily in SanskritMerge in SanskritPause in SanskritGanges in SanskritHabit in SanskritPreparation in SanskritAddible in SanskritQuintuplet in SanskritPraise in SanskritAddable in SanskritFight in SanskritInfant in SanskritSee in Sanskrit