Rook Sanskrit Meaning
छलेन अपहृ, छलेन हृ, परिवञ्च्, प्रतॄ, वञ्च्
Definition
यः अतीव धूर्तः अस्ति।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
जिह्वायाः अन्ते गले वर्तमानः मांसपिण्डः ।
खगविशेषः- कृष्णवर्णीयः खगः यस्य ध्वनिः कर्कशः।
नियतमूल्यात् अधिकमूल्यस्वीकरण
Example
कपटिकात् दूरमेव वरम्।
गजाय इक्षुः रोचते।
सः जनान् नित्यं वञ्चति।
गलशुण्डिकायाः वर्धनात् सः भोजने पाने च काठिन्यम् अनुभवति।
इदानीं आपणिकाः क्रेतॄन् विलुण्टन्ति।
अस्मिन् सरसि जलव्यथानां सङ्ख्या अधिका अस्ति।
हया जिहेषिरे हर्षाद् गम्भीरं जगजुः गजाः।
Marine Museum in SanskritPaper Bag in SanskritSwindle in SanskritCurtain in SanskritInstruction in SanskritAge in SanskritPretence in SanskritManager in SanskritSettle in SanskritPeevish in SanskritFull-of-the-moon in SanskritSustain in SanskritPayment in SanskritDeduct in SanskritReceipt in SanskritTicker in SanskritWizard in SanskritHex in SanskritCook in SanskritIgnore in Sanskrit