Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rook Sanskrit Meaning

छलेन अपहृ, छलेन हृ, परिवञ्च्, प्रतॄ, वञ्च्

Definition

यः अतीव धूर्तः अस्ति।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
जिह्वायाः अन्ते गले वर्तमानः मांसपिण्डः ।
खगविशेषः- कृष्णवर्णीयः खगः यस्य ध्वनिः कर्कशः।
नियतमूल्यात् अधिकमूल्यस्वीकरण

Example

कपटिकात् दूरमेव वरम्।
गजाय इक्षुः रोचते।
सः जनान् नित्यं वञ्चति।
गलशुण्डिकायाः वर्धनात् सः भोजने पाने च काठिन्यम् अनुभवति।
इदानीं आपणिकाः क्रेतॄन् विलुण्टन्ति।

अस्मिन् सरसि जलव्यथानां सङ्ख्या अधिका अस्ति।
हया जिहेषिरे हर्षाद् गम्भीरं जगजुः गजाः।