Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Room Sanskrit Meaning

आगारः, आगारम्, आवासः, कक्षः, कक्षा, कुटी, कोष्ठः, कोष्ठकम्, गृहम्, प्रकोष्ठः, शक्यता, शाला, शालिका, स्थलम्, स्थली

Definition

भुजस्य कोटरः।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
गेहप्रकोष्ठकः।
सागरस्य वा नदेः तटीया उर्वरा।
संस्थादिषु अधिकारानुसारं स्थानम्।
कस्यापि तलस्य भागः।
मनसि वर्तमानः अमूर्तः अवकाशः।
निश्चितं निर्दिष्टं स्थानं वा।
एका विशेषस्थितिः।
कक्षे उपस्थिताः जनाः।
स्थीयते अत्र

Example

तस्य भुजकोटरे विस्फोटः जातः।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
सस्यप्रदायां कृषिः उत्तमा भवति।
भवान् अस्यां संस्थायां किं पदं भूषयति।
मम मनसि भवतः महत्त्वपूर्णं स्थानम