Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Root Sanskrit Meaning

अङ्घ्रिः, अंर्हिः, उद्भवः, चरणः, चरणम्, धातुः, पदम्, पादः, प्रभवः, ब्रध्नः, मूलम्, व्रध्न

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यस्मिन् चेतना नास्ति।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
मूलाधारात् उद्भेदनजन्य विलग्नीकरणानुकूलव्यापार

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
कस्यापि आधारः ध्रुवः आवश्यकः।
वातचक्रेण बहवः वृक्षाः उदमूल्यन्त।
प्रियाङ्का सर्पं दृष्ट्वा जडा अभवत्।
नूतनस्य गृहस्य पणः