Rootless Sanskrit Meaning
अध्वग, अवनिचर, चक्राट, देशाटनकारिन्, भ्रमणकारिन्, भ्रमिन्
Definition
यः भूरि भ्रमति।
यः अत्याचारान् करोति।
यः रक्षति।
यः संरक्षणं करोति।
येषां निश्चितं वसतिस्थानं नास्ति।
स्थायिरूपेण निवासस्थानस्य अभावात् ये पुनः पुनः एकस्मात् स्थानात् अन्यं स्थानं गच्छन्ति।
यः बहु भ्रमति।
यः पीडयति।
Example
योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
रक्षकः सावधानतया रक्षणं करोतु।
सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
भारते अधुनापि नैके अनि
Rearward in SanskritBlend in SanskritThreesome in SanskritMalefic in SanskritReady in SanskritKing Of Beasts in SanskritRespect in SanskritErupt in SanskritSpeed in SanskritInquirer in SanskritInfirmity in SanskritUseful in SanskritLustrous in SanskritWaking Up in SanskritRailway Locomotive in SanskritEighty-one in SanskritRepulsive in SanskritRush in SanskritInsulation in SanskritFearful in Sanskrit