Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rootless Sanskrit Meaning

अध्वग, अवनिचर, चक्राट, देशाटनकारिन्, भ्रमणकारिन्, भ्रमिन्

Definition

यः भूरि भ्रमति।
यः अत्याचारान् करोति।
यः रक्षति।
यः संरक्षणं करोति।
येषां निश्चितं वसतिस्थानं नास्ति।
स्थायिरूपेण निवासस्थानस्य अभावात् ये पुनः पुनः एकस्मात् स्थानात् अन्यं स्थानं गच्छन्ति।
यः बहु भ्रमति।
यः पीडयति।

Example

योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
रक्षकः सावधानतया रक्षणं करोतु।
सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
भारते अधुनापि नैके अनि