Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rose Sanskrit Meaning

जवा, पाटलः, पाटलम्

Definition

कण्टकयुक्तः क्षुपः यस्य पुष्पाणि सुगन्धितानि सन्ति।
क्षुपविशेषः यस्य पुष्पं सुगन्धितं तथा च क्षुपः कण्टकयुक्तः।
पाटलस्य वर्णसदृशः।

वृक्षविशेषः यस्य पर्णानि बिल्वसदृशानि सन्ति।
स्थलपुष्पसदृशः श्वेतरक्तवर्णः।

Example

तस्य प्राङ्गणे पाटलं वर्तते।
सा पाटलीयां शाटिकायां शोभते।

पाटलः द्विविधः अस्ति एकस्य पुष्पाणि शुभ्राणि अन्यस्य रक्तानि सन्ति।
चित्रकारः देवमूर्तिं पाटलेन वर्णेन रञ्जयति।