Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rotate Sanskrit Meaning

अभिपरिहृ, परिक्रम्, प्रदक्षिणय, प्रदक्षिणीकृ

Definition

ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।
कस्य अपि पिण्डस्य स्वमेरूम् अनुसृत्य चक्रवदावर्तनानुकूलः व्यापारः।
कस्मिन् अपि प्रदेशे सर्वतोभावेन पुनः पुनः भ्रमणानुकूलः व्यापारः।
स्वास्थ्यवर्धनाय वायुसेवनोद्देशेन च प्रातः अथवा सायङ्काले उद्यानादिषु भ्रमणानुकूलः व्यापारः।
परावृत्य संयोगानुकूल

Example

अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।
सः विद्यालयमार्गं विहाय सरोवरमार्गं चङ्क्रम्यत्।
वयं गोमान्तकप्रदेशे पर्यटनं कुर्मः स्म।
सः उद्याने अटति।
रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छत्।
कोशाधिकारी ऋणदानार्थं अभ्रामयत्।
आचार्यस्य सुसङ्गतिः तम्