Rotation Sanskrit Meaning
आवर्तनम्, घूर्णनम्, चक्रगतिः, चङ्क्रमणम्, परिक्रमा, परिभ्रमणम्, भ्रमः, भ्रमणम्, वर्तनम्, विवर्तनम्
Definition
केषुचन स्थानादिषु परितः भ्रमणम्।
वर्तुलाकारं वस्तु यद् स्वयं प्रचलति तथा च प्रचलनार्थे अन्यान् सहाय्यं करोति।
वारं वारं गमनागमनस्य क्रिया।
शरीरस्य सा अवस्था यस्यां सर्वं भ्रमति इति आभासते।
काष्ठलोहादिभिः निर्मिता वर्तुलाकारा आकृतिः या दण्डादिभिः चक्रस्य केन्द्रे बद्धा अस्
Example
कुम्भकारस्य चक्रम् इति एकप्रकारकम् चक्रम् अस्ति।
उपमंडलाधिकारिणं मिलितुं बहु वारं अभिसंयानम् कृतम्।
पृथिवी स्वस्य कक्षायाम् एव परिभ्रमति।
अन्नप्राशनस्य अभावात् भ्रमः उद्भवति।
बालकाः चक्रयाने हिन्दोलयन्ति।
जेट-एयरवेज इति उद्योगसंस्थायाः विमानं नैकवारं
Shell in SanskritPlanned in SanskritIdealism in SanskritAcinonyx Jubatus in SanskritStain in SanskritHave On in SanskritDonation in SanskritTurn To in SanskritMaster in SanskritModern in SanskritRepresent in SanskritSure As Shooting in SanskritSky in SanskritWord in SanskritShiva in SanskritMercury in SanskritFlower in SanskritImmersion in SanskritSodding in SanskritRenown in Sanskrit