Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rough Sanskrit Meaning

अश्लक्ष्ण, असम, असमान, कर्णकटु, निर्दयतया, रुक्ष, रूक्ष, विपृक्त, विषम

Definition

यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यद् समतलं नास्ति।
यस्मिन् स्वादो नास्ति।
यद् शान्तं नास्ति।
यद् पृक्तं नास्ति।
यद् यथार्थं नास्ति।
यः सभ्यः नास्ति।
यः न पक्वः।
यः कलहं करोति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
यद् रूपि नास्ति।
दयाभावविहीनः।
बलेन सह।
यस्य चित्तं शोकाकुलं भूत्वा निर

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
सः असमतलां भूमिं कृष्यर्थे समतलां करोति।
अद्यतनीयं भोजनं अस्वादिष्टम्।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
कुम्भकारः विपृक्तं मृत्च्चयं पृक्त्वा वस्तुनः आकृतिं करोति।
निरर्थकं मा वद।
श्यामः अपक्वं