Round Sanskrit Meaning
अभिपरिहृ, गोल, परिभ्रम्, सर्ववर्तुल
Definition
कासुचन परीक्षादिषु अङ्कानां सा पूर्णा सङ्ख्या यस्याः आधारेण परीक्षार्थी अङ्कान् प्राप्यते।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
केषुचन स्थानादिषु परितः भ्रमणम्।
भित्तिकादिभिः सीमितं स्थानम्।
तत् कृत्रिमं वनं यत्र नैकानां पुष्पफलवृक्षाणां रो
Example
अस्य पत्रस्य पूर्णाङ्कः शतम् अस्ति।
बालकाः प्राङ्गणे क्रीडन्ति।
बालकाः उद्याने बीजपूराणि लूनाति।
सः नद्याः तीरे नौकां प्रतीक्षते।
हिन्दीसाहित्ये भक्तेः युगम् सुवर्णस्य युगं आसीत्।
सः पुस्तिकायां वर्तुलम् आलेखति।
छेदन्याः धारः मन्दायितः।
Greenness in SanskritTalk in SanskritUnquestioning in SanskritEquivocation in SanskritAutobiography in SanskritExisting in SanskritCedrus Deodara in SanskritSuccessor in SanskritVoluptuous in SanskritEggplant in SanskritMagisterially in SanskritNorthland in SanskritWeaving in SanskritContribution in SanskritRevenge in SanskritLord's Day in SanskritAce in SanskritDestruction in SanskritSlave in SanskritHalf Sister in Sanskrit