Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Routine Sanskrit Meaning

आह्निकम्, दिनक्रमः

Definition

यः नश्वरः नास्ति।
यस्य कोऽपि विशेषः नास्ति।
सर्वजनसम्बन्धी।
क्षणे क्षणे।
अह्ना निवृत्तः साध्यः।
मिथ्याचारात् विना।

यद् कस्यापि मानदण्डस्य अनुसारम् अस्ति ।

Example

आत्मा अमरः अस्ति।
साक्षरतायाः चिन्तनार्थे सामूहिका सभा आयोजिता।
सः प्रतिदिनं पूजयति।
सर्वैः सदा सत्यम् एव वक्तव्यम्।
प्रतिदिने भ्रमणं तस्य आह्निके समाविष्टः। / कृताह्निकः संवृत्तः।
बाबा-आमटे-महोदयेन सामान्यं जीवनम् व्यतीतम्।

उत्पातस्य अन