Row Sanskrit Meaning
अनीकः, आजिः, आयोधनम्, आलिः, आली, आवलिः, आवली, आस्कन्दनम्, आहवः, कलहः, कलिः, जन्यम्, ततिः, धारणी, पङ्क्तिः, पद्धतिः, पद्धती, पालिः, पाली, प्रधनम्, प्रविदारणम्, माला, मृधम्, युद्धम्, रणः, राजिः, राजिका, राजी, रेखा, वादः, विग्रहः, विञ्चोली, विथी, वीथिः, शमीकम्, श्रेणिः, श्रेणी, सङ्ख्यम्, समरः, समितिः, समित्, समीकम्, सम्प्रहारः, संयुगः, सरणिः, सरणी, संस्फेटः, साम्परायिकम्, स्फोटः
Definition
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
नौदण्डकरणकः नौकाकर्मकः जलाधिकरणकः तरणानुकूलः व्यापारः।
विवादजनकः वितण्डनानुकूलव्यापारः।
भोजनार्थे पङ्क्तिः।
श्रेणी-विशेषः, लिखितेषु वा मुद्रितेषु साहित्येषु समरेखा
एकस्य जनस्य वाहनस्य वा पृष्ठतः अन्यः जनः वाहनः वा इति स्थि
Example
कोलाहलं श्रुत्वा माता कक्षे अगच्छत्।
सः कलहस्य कारणं ज्ञातुं इच्छति।
नाविकः नौदण्डेन नौकां वहति।
भूमिविभाजनसमये श्यामः भ्रातृभिः सह कलहायते।
अन्नदानसमये अत्र नैकाः भोजनपङ्क्तयः दृश्यन्ति।
द्वितीयायाम् पङ्क्त्याम् उदाहरणम् अस्ति
पङ्क्तिम् अतिक्रम्य गच्छतः चालकस्य ताडनं जातम्।
सः नौकायनस्य