Royal Sanskrit Meaning
कृष्णसारः, राजकीय, राजन्य
Definition
यः धनेन सम्पन्नः।
जन्तुविशेषः- वन्यजन्तुः यस्य शरीरे कण्टकाः सन्ति।
मृगविशेषः सः मृगः यस्य शृङ्गे नैकाः शाखाः सन्ति।
राज्यसम्बन्धी।
राजसदृशम्।
राजसम्बन्धी।
Example
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
धार्मिकक्रियायै शल्यकण्ठस्य कण्टकं आवश्यकम्।
श्यामस्य पशुगृहे कृष्णसारः घनफलबीजं अत्ति।
राजकीया समस्य न अन्यथा करणीया।
क्रान्तिकारकाः राजकीयं कोशम् अमुष्णन्।
अधुना मन्त्रिणां जीवनं राजन्यम् अस्ति।
अस्मिन् भवने राजन्यानि वस्तूनि सङ्गृहीता
Sweat in SanskritReduce in SanskritPigeon in SanskritFeminine in SanskritPool in SanskritAswan in SanskritMast in SanskritImpendent in SanskritUnwavering in SanskritCony in SanskritTrail in SanskritMend in SanskritBitterness in SanskritUnassailable in SanskritGood in SanskritService in SanskritGood in SanskritBreast in SanskritPharisaical in SanskritKerosine Lamp in Sanskrit