Rub Sanskrit Meaning
अभिघर्षणम्, अभिविमृज्, अवघर्षणम्, अवघृष्, अवमर्दनम्, अवमृज्, आक्ष्णु, आघर्षणम्, कण्डूय, कष्, घर्षणम्, घृष्, निघर्षणम्
Definition
कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
विषमे पृष्ठभागे घर्षयित्वा सञ्चूर्णनानुकूलः व्यापारः।
द्वयोः वस्तुनोः परस्परं जातः आघातः।
ध्वंसानुकूलव्यापारः।
मलापनयनाय वस्तुविशिष्टकर्मकः घर्षणानुकूलः व्यापारः।
एकस्य वस्तुनः अन्येन वस्तुना सह मर्दनानुकूलः व्यापारः।
अपनयनानुकूलः व्यापारः।
अन्येन आयासप्रेरणानुकूलः व्यापारः।
आलिखितानां चिह्नादी
Example
पापानामनुपत्तये प्रायश्चित्तम्।
सीता पाकं कर्तुं गृञ्जनं निष्पिनष्टि।
वृक्षाणां घर्षणेन वने दावाग्निः प्रदीप्तः।
युद्धे बहवः ग्रामाः अनश्यन्।
ग्रामे जनाः पात्राणि भस्मना वा मृदा सम्मृजन्ति।
मुनिः चन्दनं घर्षति।
ईश्वरः सर्वेषां दुःखम् अपहरति।
उर्मिला सप