Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rub Out Sanskrit Meaning

अपमृज्, अवमृज्, मृज्, विलोपय

Definition

कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
ध्वंसानुकूलव्यापारः।
अपनयनानुकूलः व्यापारः।
आलिखितानां चिह्नादीनां घर्षणेन विनाशनानुकूलः व्यापारः।
समूलं सत्ताध्वंसानुकूलः व्यापारः।
केषांचन वस्त्वादीनां नाशनस्य क्रिया।

Example

पापानामनुपत्तये प्रायश्चित्तम्।
युद्धे बहवः ग्रामाः अनश्यन्।
ईश्वरः सर्वेषां दुःखम् अपहरति।

आचार्यः कृष्णफलके लिखितान् शब्दान् अवमार्ष्टि।
रायः राजाराममोहनः सतिप्रथां व्यनाशयत्।
ईश्वरः शत्रूणां विनाशाय एव अवतरति।