Rubbish Sanskrit Meaning
जल्पनम्, प्रलापः
Definition
अनिबद्धा वाक्।
यद् यथार्थं नास्ति।
अर्थहीनः वार्तालापः।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।
यः साधुः नास्ति।
Example
ज्वरस्य कारणात् सः प्रलापं करोति।
निरर्थकं मा वद।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।
Birth in SanskritCradle in SanskritFront in SanskritShoot A Line in SanskritHostility in SanskritUndetermined in SanskritRepair in SanskritLotus in SanskritIntercessor in SanskritElderly in SanskritComprehend in SanskritSquare in SanskritHolder in SanskritSemifinal in SanskritDisability in SanskritIll-fated in SanskritMade-up in SanskritBlistering in SanskritAquatic in SanskritKnocker in Sanskrit