Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ruby Sanskrit Meaning

अरूणोपलः, अरूणोपलम्, अर्कोपलः, कुरुविन्दम्, कुरुविल्लः, तरुणम्, पद्मरागमणिः, पद्मरागम्, पाटलोपलः, पाटलोपलम्, भास्करप्रियम्, महामूल्यः, माणिक्यम्, रङ्गमाणिक्यम्, रत्नराट्, रविरत्नकम्, रागयुक्, लक्ष्मीपुष्पः, लोहितकः, लोहितकम्, शृङ्गारी, शोणरत्नम्, शोणितोत्पलः, शोणितोत्पलम्, शोणोपलः, सौगन्धिकम्

Definition

रत्नविशेषः, रक्तवर्णीयं रत्नम्।
वस्तूनां रक्तगुणत्वद्योतनार्थे उपयुज्यमानं विशेषणम्।
अत्यन्तं रक्तवर्णीयम् ।

Example

शैले शैले माणिक्यं न वर्तते।
रक्ते गुणे तत्वं रक्तम् इति उच्यते।
तेषां पाटलानां पिङ्गलः आकर्षकं वर्तते ।
पिङ्गलं वस्त्रं भवतः उपरि बहु शोभते ।