Rude Sanskrit Meaning
अशिष्टः, असभ्यः, असंस्कृतः, असाधुः, संस्कारहीनः
Definition
यः जायते।
यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः अन्यस्य उचितम् आदरं न करोति।
यस्मिन् स्वादो नास्ति।
यः साधुसदृशं मिथ्या आचरति।
यः सभ्यः नास्ति।
यः न पक्वः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर
Example
जातस्य मृत्युः ध्रुवम्।
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
रामः अनादरी बालकः अस्ति।
अद्यतनीयं भोजनं अस्वादिष्टम्।
अधुना समाजे पाखण्डिनः दृश्यन्ते।
श्या
Descent in SanskritRemove in SanskritAnkus in SanskritViviparous in SanskritDraw Out in SanskritJubilant in SanskritTooth Powder in SanskritBravery in SanskritAttain in SanskritImpress in SanskritInstantly in SanskritCarry Through in SanskritCombat in SanskritInvitation in SanskritParadise in SanskritSublimate in SanskritNorthwestward in SanskritDismiss in SanskritGanesha in SanskritSecretion in Sanskrit