Rudimentary Sanskrit Meaning
आधारभूत, मूलभूत
Definition
कार्यादिषु प्रथमकृतिः।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यः किमपि कार्यं न करोति।
यस्मिन् उत्साहः स्फूर्तिः वा नास्ति।
यः न पक्वः।
यः वयस्कः नास्ति।
यः परिपक्वः नास्ति।
येन विना कार्यं न प्रवर्तते फलस
Example
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
स्फूर्तिहीनाः क्रीडापटवाः दलात् बहिः कृताः।
श्यामः अपक्वं फलम् अत्ति।
एकया बालिकया अहम् अन्ताक्षर्यां पराजितः।
Get Hitched With in SanskritDuo in SanskritMonstrance in SanskritScare in SanskritCommon in SanskritHarshness in SanskritComplaisant in SanskritVagina in SanskritCelerity in SanskritPutrefaction in SanskritAthletics in SanskritInvolved in SanskritTaboo in SanskritVolga in SanskritCome Along in SanskritFenugreek Seed in SanskritNaturalistic in SanskritArrive At in Sanskrit24-hour Interval in SanskritWitness in Sanskrit