Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rue Sanskrit Meaning

अनुतप्य, अनुशुच्, उद्विज्, खिद्, पश्चात् तप्, पश्चात् सन्तप्, शुच्

Definition

भारतदेशस्य प्राचीना लिपि या नागर्यादीनां लिपिनाम् उद्गमस्थानम्।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
क्षुपविशेषः-यः भेषजरुपेण उपयुज्यते यस्य गुणाः वाताम्लपित्तनाशित्वं तथा च बुद्धिप्रज्ञामेधाकारीत्वम्।
ब्रह्मणः शक्तिः।

Example

ब्राह्मीलिपि वामतः दक्षिणं लिख्यते।
सरस्वत्याः वाहनं हंसः अस्ति।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
सः निरपराधिनं श्यामम् अभिक्रुद्ध्य अनुतप्यते।
ब्राह्मी प्रायः