Rue Sanskrit Meaning
अनुतप्य, अनुशुच्, उद्विज्, खिद्, पश्चात् तप्, पश्चात् सन्तप्, शुच्
Definition
भारतदेशस्य प्राचीना लिपि या नागर्यादीनां लिपिनाम् उद्गमस्थानम्।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
क्षुपविशेषः-यः भेषजरुपेण उपयुज्यते यस्य गुणाः वाताम्लपित्तनाशित्वं तथा च बुद्धिप्रज्ञामेधाकारीत्वम्।
ब्रह्मणः शक्तिः।
Example
ब्राह्मीलिपि वामतः दक्षिणं लिख्यते।
सरस्वत्याः वाहनं हंसः अस्ति।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
सः निरपराधिनं श्यामम् अभिक्रुद्ध्य अनुतप्यते।
ब्राह्मी प्रायः
Dish in SanskritBellow in SanskritWear in SanskritSiddhartha in SanskritKite in SanskritLeaving in SanskritDecent in SanskritApprehensive in SanskritCheerfulness in SanskritMuscle in SanskritWave in SanskritLength in SanskritThieving in SanskritTasteful in SanskritDisplay in SanskritModern in SanskritRemarkable in SanskritFall in SanskritExhibition in SanskritUniformness in Sanskrit