Rugged Sanskrit Meaning
सङ्घर्षपूर्ण
Definition
यद् समतलं नास्ति।
दुःखेन गमनीयस्थानादि।
दयाभावविहीनः।
यः मृदु अथवा कोमलः न अस्ति।
यस्य व्यवहारः कठोरः अस्ति।
यः श्रवणे कटुः अस्ति।
अतिशयितः ऊर्जो बलं वा।
यः दीर्घकालपर्यन्तं कार्यरतः अस्ति।
यः मृदुः नास्ति।
अत्यधिकमात्रया।
स्वस्थानात् अन्यत्र
Example
सः असमतलां भूमिं कृष्यर्थे समतलां करोति।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
तस्य देहम् पुष्टम् अ
Carelessness in SanskritFuturity in SanskritSee Red in SanskritGambling in SanskritBosom in SanskritYoke in SanskritTrey in SanskritFicus Sycomorus in SanskritWealthy Person in SanskritPatrimonial in SanskritPrivacy in SanskritOrder in SanskritRamble in SanskritSwallow in SanskritBird Of Minerva in SanskritSimulated in Sanskrit87 in SanskritWishful in SanskritAdoptive in SanskritRebut in Sanskrit