Ruin Sanskrit Meaning
अपचयः, अवसादय, उच्छिद्, उत्सादय, क्षायय, क्षि, नाशय, प्रध्वंसय, विध्वंसय
Definition
जनशून्यं स्थानम्।
यत्र वनस्पतयः न सन्ति।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
भग्नस्य अवशेषाः।
विपन्नतां गतम्।
पुरा उषितः
Example
पर्जन्याभावात् एतद् क्षेत्रम् वनस्पतिहीनम् अभवत्।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
विनाशे काले बुद्धिः विपरीता भवति।
एषः कस्यापि मुगलका
Accepted in SanskritEnteroceptor in SanskritBoundless in SanskritA Great Deal in SanskritHusband in SanskritMolest in SanskritAppealingness in SanskritRebel in SanskritCommission in SanskritNecessity in SanskritCracking in SanskritObey in SanskritMoney in SanskritPool in SanskritFuneral Pyre in SanskritDisappointed in SanskritCold in SanskritLeaving in SanskritCome Back in SanskritAuthorized in Sanskrit