Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ruin Sanskrit Meaning

अपचयः, अवसादय, उच्छिद्, उत्सादय, क्षायय, क्षि, नाशय, प्रध्वंसय, विध्वंसय

Definition

जनशून्यं स्थानम्।
यत्र वनस्पतयः न सन्ति।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
भग्नस्य अवशेषाः।
विपन्नतां गतम्।

पुरा उषितः

Example

पर्जन्याभावात् एतद् क्षेत्रम् वनस्पतिहीनम् अभवत्।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
विनाशे काले बुद्धिः विपरीता भवति।
एषः कस्यापि मुगलका