Ruinous Sanskrit Meaning
अपकारकर्तृ, अपकारिन्
Definition
यः अपकारं करोति।
येन अपायो जायते।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः अनर्थं करोति।
हितस्य विपरितः भावः।
यः नाशं करोति।
यः संहारं करोति।
Example
अपकारी निद्रासुखं न अनुभवति।
अकाले कृतं भोजनं हानिकारकम्।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
गुजरातप्रदेशे जातेन अनर्थकारिणा भूकम्पेन नैके जनाः अनाथाः जाताः।
कस्यापि अहितम् न कर्तव्यम्।
शिवः सृष्टेः संहारकः इति मन्यते।
Heat in SanskritReflection in SanskritDecked Out in SanskritAgitation in SanskritHistrion in Sanskrit46th in SanskritAwaken in SanskritType O in SanskritWhole Lot in SanskritEquipment in SanskritMeasure Out in SanskritEcho in SanskritTimid in SanskritMake in SanskritDeadly in SanskritMuch in SanskritClosing in SanskritKnave in SanskritAstonished in SanskritWormy in Sanskrit