Rule Sanskrit Meaning
ऋतम्, धर्म, नियमः, नियमनम्, व्यवस्था, शासनकालः, शासनम्, सिद्धान्तः, सूत्रम्
Definition
व्यवहारादिविषयकः विहितः नियमः।
न्यायालयेन दत्ता आज्ञा।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
योगस्य अष्टाङ्गेषु एकं यस्मिन् शौचं सन्तोषः तपः स्वाध्यायः ईश्वरप्रणिधानम् एते सन्ति।
दैर्घ्यमापनस्य उपकरणम्।
काश्चित् निश्चिताः कृताः पद्धतयः।
किमपि कार्यं कर्तुं निर्धारिताः निर्देशाः।
Example
सिद्धान्तः पालनीयः।
न्यायादेशस्य उल्लंघनं सङ्कटस्य कारणम्।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
साधुः नियमम् आचरति।
लघोः रेखकस्य दैर्घ्यं षट्परिमाणं यावत् अस्ति।।
कामपि संस्थां देशं वा प्रचालयितुं केचन नियमाः निर्मीयन्ते।
संविद् इत्यपि एकः न
Name in SanskritThinness in SanskritSericeous in SanskritHarshness in SanskritButea Monosperma in SanskritPayoff in SanskritPhilanthropic in SanskritHumbly in SanskritRancour in SanskritTerrible in SanskritSpeedily in SanskritShaft in SanskritDivinity in SanskritMight in SanskritLeave Off in SanskritNeem in SanskritSifting in SanskritGet Up in SanskritBudget in SanskritWide in Sanskrit