Rumination Sanskrit Meaning
रोमन्थः, रोमन्थम्
Definition
विचारणस्य क्रिया।
पौनःपौनिकचर्वणम्।
कस्यापि विषयस्य वस्तुनः वा स्वरूपं ज्ञातुं मनसि वारंवारं क्रियमाणः तस्य स्मरणम् ।
Example
चिन्तनाद् पश्चात् अस्य प्रश्नस्य समाधानम् प्राप्तम्।
गौः छायां स्थित्वा रोमन्थं करोति।
पितामहस्य अधिकः समयः ईश्वरस्य मनने एव गच्छति ।
Demolition in SanskritTruth in SanskritKerosene Lamp in SanskritRacket in SanskritSpeedily in SanskritUnfavourable in SanskritPlunder in SanskritPlant in SanskritUncovered in SanskritAngleworm in SanskritAlumna in SanskritHurry in SanskritVoluptuous in SanskritOgre in SanskritS in SanskritIntumesce in SanskritTherefore in SanskritBreadth in SanskritDwell in SanskritCouplet in Sanskrit