Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rumple Sanskrit Meaning

संकुच्, सङ्कुच्, संपोटय, सम्पोटय

Definition

सा संरचना या कस्यापि वस्तुनः अवकुञ्चनात् भवति।
एकस्मिन् स्थाने संलीनानुकूलः व्यापारः।
प्रसृतस्य पदार्थस्य आकुञ्चनानुकूलः व्यापारः।
आकर्षणेन विस्तारप्रतियोगिभवनानुकूलः व्यापारः।

संकोचस्य क्रिया।

Example

वस्त्रस्य आभोगः श्लक्ष्णेन दूरीकरोति।
कर्पासात् निर्मितानि वस्त्राणि प्रथमे प्रक्षालने संकुच्यन्ते एव।
वस्त्राणि सम्यक् न स्थाप्यन्ते चेत् तानि संकोचन्ते।
जटिलीकृत्य रज्जुः संकोचति।

त्वचः संकुचनात् शिरसि तिस्रः स्पष्टाः रेखाः दृश्यन्ते।