Run Sanskrit Meaning
अभिष्यंद्, अभिष्यन्द्, उपविष्, क्षर्, गत्वरीकृ, गल्, चेष्ट्, द्रु, धाव्, निष्यंद्, निष्यन्द्, परीक्षणम्, प्रचर्, प्रचल्, प्रयत्, प्रवह्, प्रवृत्, प्रस्यंद, प्रस्यन्द्, प्रस्रु, री, विष्, सञ्चालय्, सृ, स्रु
Definition
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
स्थितस्य गतिविषयकप्रेरणात्मकः व्यापारः।
यस्मिन् स्वादो नास्ति।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
नरमृगस्य नाभ्यां स्थितः एकं सुगन्धिद्रव्यम्।
यः सभ्यः नास्ति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सः स्थगितं यन्त्रं समचालयत्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
वृक्षाणां रक्षणं कर्तव्यम्।
तव खिन्ना मुद्रा एव वदति त्वं सङ