Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Run Up Sanskrit Meaning

अनुबन्ध्, प्रचालय, सिव्

Definition

अन्य-स्थान-वियोग-पूर्वकः अन्य-स्थान-संयोगानुकूल-व्यापारः।
कञ्चन स्थानम् अभि वितानानुकूलः व्यापारः।
अवस्थाविशिष्टं विहाय अन्यावस्थाप्रापणानुकूलः व्यापारः।
आशयज्ञानानुकूलः व्यापारः।

प्रेषितस्य संयोगानुकूलव्यापारः।
अनुक्रमेण किञ्चनपदस्थानादिपर्यन्तं अपरिस्पन्दः समायानानुकूलः व्यापारः।

Example

आप्लावजलं ग्रामं समया प्रापत्।
रहीममहोदयः मरणासन्नाम् अवस्थाम् आपद्यते।
कष्टेन अस्य वृत्तस्य अन्तः अवगच्छामि।