Run Up Sanskrit Meaning
अनुबन्ध्, प्रचालय, सिव्
Definition
अन्य-स्थान-वियोग-पूर्वकः अन्य-स्थान-संयोगानुकूल-व्यापारः।
कञ्चन स्थानम् अभि वितानानुकूलः व्यापारः।
अवस्थाविशिष्टं विहाय अन्यावस्थाप्रापणानुकूलः व्यापारः।
आशयज्ञानानुकूलः व्यापारः।
प्रेषितस्य संयोगानुकूलव्यापारः।
अनुक्रमेण किञ्चनपदस्थानादिपर्यन्तं अपरिस्पन्दः समायानानुकूलः व्यापारः।
Example
आप्लावजलं ग्रामं समया प्रापत्।
रहीममहोदयः मरणासन्नाम् अवस्थाम् आपद्यते।
कष्टेन अस्य वृत्तस्य अन्तः अवगच्छामि।
Untrusting in SanskritCome Along in SanskritVertebral Column in SanskritSmart As A Whip in SanskritConcealment in SanskritPurulence in SanskritMarsh in SanskritHybrid in SanskritSquare in SanskritPiddle in SanskritJourneying in SanskritGrade in SanskritLightning Bug in SanskritUvula in SanskritDarkness in SanskritGenus Datura in SanskritPeerless in SanskritList in SanskritPanic in SanskritDouble-dyed in Sanskrit