Runaway Sanskrit Meaning
अविनिवर्ती, पतरः, पतरुः, पलायकः, पलायनपरायणः, पलायितः, प्रद्रावी, प्रपलायी, विप्लवी
Definition
यः केनापि नियन्त्रितुं न शक्यते।
यः पलायते।
यत् मनः इच्छति।
यः नियन्त्रितः नास्ति।
यस्य प्रग्रहः न वर्तते।
Example
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
प्रत्येकः ऐच्छिकं कर्म कर्तुम् इच्छति।
प्रग्रहात् निष्क्रान्तः अश्वः अनियन्त्रितः अभवत्।
सः वीरतायाः प्रदर्शनाय असंयतस्य अश्वस्य रोहणम् अकरोत्।
यानं बेलगामनगरं कदा आयाति।
बेलगाममण्डलस्य मुख्यालयः बेलगामनगरे अस्ति।
Rawness in SanskritDestruction in SanskritPoison Ivy in SanskritGuardian in SanskritClump in SanskritCrack in SanskritPosition in SanskritChinese Parsley in SanskritStrong in SanskritSpell-bound in SanskritAnanas in SanskritJasminum in SanskritNimble in SanskritMirror Image in SanskritMushroom in SanskritAsshole in SanskritScarlet Wisteria Tree in SanskritNascency in SanskritAtomic Number 47 in SanskritModern in Sanskrit