Runway Sanskrit Meaning
उड्डयनपथः, धावनपट्टिका, धावनवीथिः
Definition
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
नरमृगस्य नाभ्यां स्थितः एकं सुगन्धिद्रव्यम्।
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
धर्मे मतान्तरं पक्षान्तरम् वा।
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु पञ्चम
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
तेन मृगशिरसि गृहप्रवेशस्य आयोजनं कृतम्।
मृगशिरः रोहिण्याः अनन्तरं वर्तमानं नक्
Smallness in SanskritAdoration in SanskritToxicodendron Radicans in SanskritQuickly in SanskritEld in SanskritTunnel in SanskritDistasteful in SanskritSetose in SanskritBeam Of Light in SanskritRapidly in SanskritFormality in SanskritInvented in SanskritCumulate in SanskritMoving Ridge in SanskritAssuagement in SanskritTime Slot in SanskritDrab in SanskritBuddha in SanskritResponsibility in SanskritSpurn in Sanskrit