Rupee Sanskrit Meaning
नेपालीरुप्यकम्, पाकिस्तानीरुप्यकम्, मारीशियनरुप्यकम्, रूप्यकम्, श्रीलङ्कारुप्यकम्
Definition
शासनेन अधिकृतं धनस्य कर्गजपत्रम् यत् क्रयविक्रयविनिमयसाधनम् ।
भारतदेशे प्रचलिता षोडशाणापरिमाणा मुद्रा।
भारतपाकिस्तानादिदेशेषु प्रचलिता मुद्रा।
श्रीलङ्कानामके देशे प्रचलिता मुद्रा।
नेपालनामके देशे प्रचलिता मुद्रा।
पाकिस्ताननामके देशे प्रचलिता मुद्रा।
मारीशसनामके देशे प्रचलिता मुद्रा।
Example
सः शतरूप्यकाणां धनपत्रं दर्शयति ।
पितामहस्य समीपे भिन्नानि रूप्यकाणि सन्ति।
प्रतिदिनं रूप्यकस्य अवमूल्यनं जायते।
मम सकाशे कानिचन श्रीलङ्कारुप्यकाणि सन्ति।
तेन मह्यं दशां विंशतीनां च नेपालीरुप्यकाणि दत्तानि।
तेन वणिजे पाकिस्तानीरुप्यकाणाम् एकः चयः दत्तः।
एकं मारीशियनरुप्यकम्
Toadyish in SanskritAccomplished in SanskritRay Of Light in SanskritGood in SanskritMounted in SanskritCamellia Sinensis in SanskritFall in SanskritVagina in SanskritHurry in SanskritDisagreeable in SanskritPsychiatric Hospital in SanskritWalkover in SanskritToothsome in SanskritFlower in SanskritGautama in SanskritPlague in SanskritLine in SanskritReady in SanskritAquatic Vertebrate in SanskritShift in Sanskrit