Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rupture Sanskrit Meaning

विदृ

Definition

भञ्जनस्य क्रिया भावो वा।
सुषिरवस्तुनः आवरणे छेदानुकूलः व्यापारः येन अन्तर्निहितानि वस्तूनि बहिः पतन्ति दृश्यन्ते वा।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
दुग्धादीनां जलविलगीभवनानुकूलः व्यापारः।
जनेषु परस्परेषु विरोधिभावनायाः उत्पादनम्।
कस्यापि वस्तुनः खण्डनानुकूलः व्यापारः।
क्रमस्य भङ्गा

Example

क्रीडानकस्य भङ्गेन बालकः रोदीति।
तस्य पोटलिका अपटयत् ततः सर्वाणि वस्तूनि अध्वनि प्रविकीर्णानि च।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
ग्रीष्मे दुग्धम् अम्लीभवति।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां नीतिः आसीत्।
काचपात्रं हस्तात् च्युते एव अभञ्जत्।
बालकस्य