Rural Sanskrit Meaning
ग्रामीय, ग्राम्य
Definition
यः ग्रामे वसति।
ग्रामेण सम्बन्धितः।
यः ग्रामे अथवा ग्रामीणक्षेत्रेषु वसति।
Example
ग्राम्याणां जनानां शिक्षा नगरस्थानां जनानाम् अपेक्षया अल्पतरा अस्ति।
ग्रामीयं जीवनं ऋजुतया पूर्णम् अस्ति।
ग्रामिकैः साधूनां स्वागतं कृतम्।
Hope in SanskritPrank in SanskritOptic in SanskritBlouse in SanskritMultitudinous in SanskritHirudinean in SanskritNice in SanskritOcean in SanskritSoberness in SanskritPoison Mercury in SanskritContemporary in SanskritBitterness in SanskritGain in Sanskrit67 in SanskritCommon Pepper in SanskritTablet in SanskritBritish in SanskritEgotism in SanskritDeriving in SanskritView in Sanskrit