Rush Sanskrit Meaning
आरम्भः, आवेगः, ईषणा, उपतापः, तूर्णिः, त्वरणः, त्वरणम्, त्वरणा, त्वरा, त्वरिः, त्वरितम्, परीप्सा, प्रजवः, रभसः, संवेगः
Definition
शीघ्रतया उत्पन्ना भीतिः।
एकस्थाने समागताः बहवः जनाः।
कार्ये अतिशयितः वेगः यः अनुचितं मन्यते।
Example
अकस्मात् प्रज्वलितेन अग्निना अस्वास्थ्यम् अवर्धत्।
निर्वाचनसमये स्थाने स्थाने सभाः दृश्यन्ते।
त्वरा कार्यघातिनी अस्ति।
Hut in SanskritScience in SanskritBrace in SanskritStay in SanskritWhore in SanskritAccomplished in SanskritQuiz in SanskritMumble in SanskritReferee in SanskritSoothe in SanskritGrieve in SanskritHate in SanskritCerebration in SanskritAcne in SanskritWoollen in SanskritJohn Barleycorn in SanskritElude in SanskritLeaving in SanskritPeace Of Mind in SanskritSample in Sanskrit